Wednesday 12 August 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
शिक्षकः - त्वम् उत्तरं किमर्थं न लिखसि ?
= तुम उत्तर क्यों नहीं लिख रहे हो ?
छात्रः - अहं प्रश्नं न अवगतवान्
= मैं प्रश्न नहीं समझ पाया
शिक्षकः - प्रश्नः तु पुस्तकात् एव पृष्टः
= प्रश्न तो पुस्तक से ही पूछा है
छात्रः - आम् , पुस्तकात् एव अस्ति प्रश्नः
= हाँ , पुस्तक से ही प्रश्न पूछा है
छात्रः - अहं तदेव उत्तरं लेखितुं न इच्छामि
= मैं वही उत्तर लिखना नहीं चाहता हूँ ।
शिक्षकः - तर्हि , तव इच्छानुसारं लिख
= तो फिर तुम्हारी इच्छा से लिखो
छात्रः - शाहजहाँ ताजमहलस्य निर्माणं न अकरोत्
= शाहजहाँ ने ताजमहल नहीं बनवाया था ।
छात्रः - पुस्तके अलीकं लिखितम् अस्ति
पुस्तक में गलत लिखा है ।
शिक्षकः - किं त्वम् इतिहासविदः असि ?
= क्या तुम इतिहासविद् हो ?
छात्रः - नैव , मम पिता इतिहासविदः अस्ति
= नहीं , मेरे पिता इतिहासवेत्ता हैं ।
छात्रः - ताजमहलस्य शुद्धम् नाम तेजोमहालय अस्ति
= ताजमहल का शुद्ध नाम तेजोमहालय है ।
शिक्षकः - अस्तु अहं त्वया सह विवादं न कर्तुम् शक्नोमि
= ठीक है , मैं तुम्हारे साथ विवाद नहीं कर सकता ।
शिक्षकः - यथा रोचते तथा लिख
= जैसा ठीक लगे वैसा लिखो ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
शिक्षकः - त्वम् उत्तरं किमर्थं न लिखसि ?
= तुम उत्तर क्यों नहीं लिख रहे हो ?
छात्रः - अहं प्रश्नं न अवगतवान्
= मैं प्रश्न नहीं समझ पाया
शिक्षकः - प्रश्नः तु पुस्तकात् एव पृष्टः
= प्रश्न तो पुस्तक से ही पूछा है
छात्रः - आम् , पुस्तकात् एव अस्ति प्रश्नः
= हाँ , पुस्तक से ही प्रश्न पूछा है
छात्रः - अहं तदेव उत्तरं लेखितुं न इच्छामि
= मैं वही उत्तर लिखना नहीं चाहता हूँ ।
शिक्षकः - तर्हि , तव इच्छानुसारं लिख
= तो फिर तुम्हारी इच्छा से लिखो
छात्रः - शाहजहाँ ताजमहलस्य निर्माणं न अकरोत्
= शाहजहाँ ने ताजमहल नहीं बनवाया था ।
छात्रः - पुस्तके अलीकं लिखितम् अस्ति
पुस्तक में गलत लिखा है ।
शिक्षकः - किं त्वम् इतिहासविदः असि ?
= क्या तुम इतिहासविद् हो ?
छात्रः - नैव , मम पिता इतिहासविदः अस्ति
= नहीं , मेरे पिता इतिहासवेत्ता हैं ।
छात्रः - ताजमहलस्य शुद्धम् नाम तेजोमहालय अस्ति
= ताजमहल का शुद्ध नाम तेजोमहालय है ।
शिक्षकः - अस्तु अहं त्वया सह विवादं न कर्तुम् शक्नोमि
= ठीक है , मैं तुम्हारे साथ विवाद नहीं कर सकता ।
शिक्षकः - यथा रोचते तथा लिख
= जैसा ठीक लगे वैसा लिखो ।



No comments:

Post a Comment