Monday 15 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
माता - पुत्र , त्वं प्रतिदिनम् भोजनं त्यजसि
= बेटा , तुम रोज भोजन छोड़ देते हो ।
माता - तव उच्छिष्टम् भोजनं कः खादिष्यति
= तुम्हारा छोड़ा भोजन कौन खाएगा ।
पुत्रः - अहं खादिष्यामि
= मैं खाऊँगा ।
माता - नैव बालक , भुक्तावशिष्टम् भोजनं न खादनीयम्
= नहीं बेटा , बासी भोजन नहीं खाते हैं ।
माता - यातयामं भोजनं तु नैव खादनीयम्
= रात का बासी तो नहीं खाना चाहिए ।
माता - अम्लानं भोजनं खादनीयम्
= ताजा भोजन खाना चाहिए ।
पुत्रः - आम् , मातः अहम् उच्छिष्टम् न त्यक्ष्यामि
= हाँ माँ , मैं बासी नहीं छोड़ूँगा
माता - यावन्तं भोजनं इच्छसि
= जितना भोजन चाहते हो
माता - तावन्तम् एव स्वीकरणीयम्
= उतना ही लेना चाहिए ।
पुत्रः - मातः , सायंकाले भवती एव परिवेषयतु
= माँ , शाम को आप ही परसियेगा
पुत्रः - अहं सम्पूर्णम् भोजनं खादिष्यामि
= मैं पूरा भोजन खा लूँगा ।
पुत्रः - यदाकदा अहं स्वीकारोमि इति मम दोषः
= कभी कभी मैं ले लेता हूँ यह मेरा दोष है ।

No comments:

Post a Comment