Friday 19 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः / सा उत्थाय योगासनं करोति
= वह खड़ा होकर योगासन करता / करती है ।
सः / सा उपविश्य योगासनं करोति
= वह बैठकर योगासन करता / करती है ।
सः / सा न्यस्य योगासनं करोति
= वह लेटकर योगासन करती है ।
योगासन-समये सः /सा नेत्रे निमीलयति
= योगासन के समय वह दोनों आँखे बन्द रखता / रखती है
सः / सा शनैः शनैः श्वसिति
= वह धीरे धीरे श्वांस लेता / लेती है
सः / सा शनैः शनैः उच्छवसिति
= वह धीरे धीरे श्वांस छोड़ता / छोड़ती है
सः / सा ओ.......म् -नादम् अपि करोति
= वह ओ .....म् नाद भी करता / करती है ।
सः / सा प्रसन्नः भूत्वा योगसनं करोति
= वह खुश होकर योगासन करता / करती है
सः / सा योगदिने एव योगासनं न करोति
= वह योगदिन पर ही योगासन नहीं करता / करती है
अपितु सः/सा प्रतिदिनं योगसनं करोति
= बल्कि वह प्रतिदिन योगासन करता / करती है ।

No comments:

Post a Comment