Sunday 14 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सायंकाले राजेशः गृहम् आगत्य अवदत्
= शाम को राजेश घर आकर बोला
अहम् अद्य बहु श्रान्तः अस्मि
= आज मैं बहुत थका हुआ हूँ ।
अद्य किमपि खादितुं न इच्छामि
= आज कुछ भी खाना नहीं चाहता हूँ
शीघ्रमेव शयनं कर्तुम् इच्छामि
= जल्दी से सो जाना चाहता हूँ ।
अहमपि अधिकां वार्ताम् न करोमि
= मैं भी अधिक बात नहीं करता हूँ ।
ईशोपासनाम् करोमि
= ईश्वर की उपासना करता हूँ ।
आ..हा अद्य सुखेन शयनं करिष्यामि
= आहा , आज सुख से नींद करूँगा ।
पत्नी - अद्य दुग्धं न पास्यति वा ?
= आज दूध नहीं पियेंगे क्या ?
पत्नी - दुग्धम् उष्णं कृतवती अहम्
= दूध गरम कर दिया है ।
पत्नी - दुग्धं पीत्वा शयनं करोतु
= दूध पीकर सोईए ।
पत्नी - भोजनं न करोति चेत् चलिष्यति
= भोजन नहीं करेंगे तो चलेगा ।

No comments:

Post a Comment